A 426-18(2) Jātakarmapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 426/18
Title: Jātakarmapaddhati
Dimensions: 23.9 x 13.1 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6541
Remarks:


Reel No. A 426-18 Inventory No.: 68884–5

Title Jātakapaddhatyudāharaṇa

Remarks Jātakapaddhati by Śrīpati Bhaṭṭa and a commentary on it by Krṣṇa Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–10, 12, and 14–15

Size 23.9 x 13.1 cm

Folios 14

Lines per Folio 14

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/6541

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śivayor bhajanātigauravād yat

sutalīlādhṛtakuṃjarāsyarūpaṃ

apahaṃtuṃ(!) matāṃtaraṃ tamas tat

satatā(2)naṃdamayaṃ maho mahīyaḥ 1

jyoti(!) viṣṇū[[pa]]nāmā sa jayati jagajjayarūpakapratiṣṭaḥ(!)

śiṣṭānām agragaṇyaḥ subhaṇitagaṇitā(3)mnāyavidyāśaraṇyaḥ

yad vaktronmuktamuktāphalavimalavaco bīcīmālāgalaṃtod

villāḥ siddhāṃtaleśā jagati vidadhate (4) jñepi sārvvajñagarvvaṃ 2 (fol. 1v1–4)

End

vyākhyā iha balādhyāye evaṃ pūrvo(11)ktaprakāreṇa idaṃ sthānavīryam uktaṃ ataḥparaṃ digbala śṛṇu tu(!) ta(12)d eva | vidgurū ravikujau ravisūnuḥ śukraśītakiraṇau pūrvadiśataḥ (13) ārabhya krameṇa balinau staḥ vidgurū budhabṛhaspatī /// | (fol. 15r10–13)

«Sub-colophon:»

iti śrīvallāladaiva(4)jñātmajaśrīkṛṣṇadaivajñaviracite śrīpatibhaṭṭakṛtajātakapaddhatyudāharaṇe bhāvādhyāyodāharaṇaṃ ||     || (fol. 9r3–4)

Microfilm Details

Reel No. A 426/18

Date of Filming 03-10-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-08-2007

Bibliography