A 426-18(2) Jātakarmapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 426/18
Title: Jātakarmapaddhati
Dimensions: 23.9 x 13.1 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6541
Remarks:
Reel No. A 426-18 Inventory No.: 68884–5
Title Jātakapaddhatyudāharaṇa
Remarks Jātakapaddhati by Śrīpati Bhaṭṭa and a commentary on it by Krṣṇa Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios: 1–10, 12, and 14–15
Size 23.9 x 13.1 cm
Folios 14
Lines per Folio 14
Foliation figures in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/6541
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śivayor bhajanātigauravād yat
sutalīlādhṛtakuṃjarāsyarūpaṃ
apahaṃtuṃ(!) matāṃtaraṃ tamas tat
satatā(2)naṃdamayaṃ maho mahīyaḥ 1
jyoti(!) viṣṇū[[pa]]nāmā sa jayati jagajjayarūpakapratiṣṭaḥ(!)
śiṣṭānām agragaṇyaḥ subhaṇitagaṇitā(3)mnāyavidyāśaraṇyaḥ
yad vaktronmuktamuktāphalavimalavaco bīcīmālāgalaṃtod
villāḥ siddhāṃtaleśā jagati vidadhate (4) jñepi sārvvajñagarvvaṃ 2 (fol. 1v1–4)
End
vyākhyā iha balādhyāye evaṃ pūrvo(11)ktaprakāreṇa idaṃ sthānavīryam uktaṃ ataḥparaṃ digbala śṛṇu tu(!) ta(12)d eva | vidgurū ravikujau ravisūnuḥ śukraśītakiraṇau pūrvadiśataḥ (13) ārabhya krameṇa balinau staḥ vidgurū budhabṛhaspatī /// | (fol. 15r10–13)
«Sub-colophon:»
iti śrīvallāladaiva(4)jñātmajaśrīkṛṣṇadaivajñaviracite śrīpatibhaṭṭakṛtajātakapaddhatyudāharaṇe bhāvādhyāyodāharaṇaṃ || || (fol. 9r3–4)
Microfilm Details
Reel No. A 426/18
Date of Filming 03-10-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 13-08-2007
Bibliography